No icon

आदित्य हृदय स्तोत्र | Aditya Hridhay Stotram

आदित्य हृदय स्तोत्र | Aditya Hridhay Stotram

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । 
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपगम्याब्रवीद् राममगस्त्यो भगवांस्तदा ॥

राम राम महाबाहो श्रृणु गुह्मं सनातनम् । 
येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् । 
जयावहं जपं नित्यमक्षयं परमं शिवम् ॥

सर्वमंगलमागल्यं सर्वपापप्रणाशनम् । 
चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥
 
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् । 
पुजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावन: । 
एष देवासुरगणांल्लोकान् पाति गभस्तिभि: ॥

एष ब्रह्मा च विष्णुश्च शिव: स्कन्द: प्रजापति: । 
महेन्द्रो धनद: कालो यम: सोमो ह्यापां पतिः ॥

पितरो वसव: साध्या अश्विनौ मरुतो मनु: । 
वायुर्वहिन: प्रजा प्राण ऋतुकर्ता प्रभाकर: ॥

आदित्य: सविता सूर्य: खग: पूषा गभस्तिमान् । 
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकर: ॥

हरिदश्व: सहस्त्रार्चि: सप्तसप्तिर्मरीचिमान् । 
तिमिरोन्मथन: शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान् ॥

हिरण्यगर्भ: शिशिरस्तपनोऽहस्करो रवि: । 
अग्निगर्भोऽदिते: पुत्रः शंखः शिशिरनाशन: ॥

व्योमनाथस्तमोभेदी ऋग्यजु:सामपारग: । 
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥

आतपी मण्डली मृत्यु: पिगंल: सर्वतापन:। 
कविर्विश्वो महातेजा: रक्त:सर्वभवोद् भव: ॥

नक्षत्रग्रहताराणामधिपो विश्वभावन: । 
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥

 
नम: पूर्वाय गिरये पश्चिमायाद्रये नम: । 
ज्योतिर्गणानां पतये दिनाधिपतये नम: ॥

जयाय जयभद्राय हर्यश्वाय नमो नम: । 
नमो नम: सहस्त्रांशो आदित्याय नमो नम: ॥

नम उग्राय वीराय सारंगाय नमो नम: । 
नम: पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥

ब्रह्मेशानाच्युतेशाय सुरायादित्यवर्चसे । 
भास्वते सर्वभक्षाय रौद्राय वपुषे नम: ॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । 
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नम: ॥
 
तप्तचामीकराभाय हरये विश्वकर्मणे । 
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥

नाशयत्येष वै भूतं तमेष सृजति प्रभु: । 
पायत्येष तपत्येष वर्षत्येष गभस्तिभि: ॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठित: । 
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥

देवाश्च क्रतवश्चैव क्रतुनां फलमेव च । 
यानि कृत्यानि लोकेषु सर्वेषु परमं प्रभु: ॥

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । 
कीर्तयन् पुरुष: कश्चिन्नावसीदति राघव ॥
 
पूजयस्वैनमेकाग्रो देवदेवं जगप्ततिम् । 
एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥

अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि । 
एवमुक्ता ततोऽगस्त्यो जगाम स यथागतम् ॥

एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत् तदा ॥ 
धारयामास सुप्रीतो राघव प्रयतात्मवान् ॥

आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् । 
त्रिराचम्य शूचिर्भूत्वा धनुरादाय वीर्यवान् ॥

रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागतम् । 
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥

अथ रविरवदन्निरीक्ष्य रामं मुदितमना: परमं प्रहृष्यमाण: । 
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥॥

।।संपूर्ण ।।
 

Comment As:

Comment (0)